Rig-Veda 4.053.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́gan devá ṛtúbhir várdhatu kṣáyaṃ      ā́ agan deváḥ = ṛtúbhiḥ várdhatu kṣáyam      M        ——   —◡   ◡◡—   —◡—   ◡—   (12)
b.     dádhātu naḥ savitā́ suprajā́m íṣam      dádhātu naḥ = savitā́ suprajā́m íṣam      M        ◡—◡   —   ◡◡—   —◡—   ◡—   (12)
c.     sá naḥ kṣapā́bhir áhabhiš ca jinvatu      sá naḥ kṣapā́bhiḥ = áhabhiḥ } ca jinvatu      M        ◡   —   ◡—◡   ◡◡—   ◡   —◡◡   (12)
d.     prajā́vantaṃ rayím asmé sám invatu      prajā́vantam = rayím asmé?_ } sám invatu      M        ◡———   ◡◡   ——   ◡   —◡◡   (12)

Labels:M: genre M  
Aufrecht: ā́gan devá ṛtúbhir várdhatu kṣáyaṃ dádhātu naḥ savitā́ suprajā́m íṣam
sá naḥ kṣapā́bhir áhabhiš ca jinvatu prajā́vantaṃ rayím asmé sám invatu
Pada-Pāṭha: ā | agan | devaḥ | ṛtu-bhiḥ | vardhatu | kṣayam | dadhātu | naḥ | savitā | su-prajām | iṣam | saḥ | naḥ | kṣapābhiḥ | aha-bhiḥ | ca | jinvatu | prajāvantam | rayim | asme iti | sam | invatu
Van Nooten & Holland (2nd ed.): ā́gan devá ṛtúbhir várdhatu kṣáyaṃ dádhātu naḥ savitā́ suprajā́m íṣam
sá naḥ kṣapā́bhir áhabhiš ca jinvatu prajā́vantaṃ rayím asmé sám invatu [buggy OCR; check source]
Griffith: With the year's seasons hath Savitar, God, come nigh: may he prosper our home, give food and noble sons.
May he invigorate us through the days and nights, and may he send us opulence with progeny.
Geldner: Gott Savitri ist zu seinen Zeiten gekommen; er soll unseren Wohnsitz mehren, soll uns das Labsal guter Kinder gewähren. Er soll uns Nacht und Tag stärken und uns Kinderreichtum verschaffen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search